।। अपराजितायै नमः ।।

अपराजितास्तोत्रम् विनियोगः ॐ अस्या वैष्णव्याः पराया अजिताया महाविद्यायाः, वामदेव- बृहस्पति- मार्कण्डेया ऋषयः, गायत्र्युष्णिगनुष्टुप् बृहती- छन्दांसि, लक्ष्मी - नृसिंहो देवता, ॐ क्लीं श्रीं ह्रीं बीजम्, हूँ शक्तिः, सकलकामनासिद्ध्यर्थम् अपराजितविद्यामन्त्रपाठे ध्यानम् ॐ नीलोत्पलदलश्यामां भुजङ्गाभरणान्विताम् । शुद्धस्फटिकसङ्काशां चन्द्रकोटिनिभाननाम् ।। १ ।। शङ्खचक्रधरां देवीं वैष्णवीमपराजिताम् । ॐ बालेन्दुशेखरां देवीं वरदाभयदायिनीम् ।। २।। नमस्कृत्य पपाठैनां मार्कण्डेयो महातपाः ।। ३।। मार्कण्डेय उवाच शृणुध्वं मुनयः सर्वे सर्वकामार्थसिद्धिदाम् । असिद्धसाधनीं देवीं वैष्णवीमपराजिताम् ।। १ ।। ॐ नमो नारायणाय। ॐ नमो भगवते वासुदेवाय, नमोऽस्त्व- नन्ताय, सहस्त्र-शीर्षाय, क्षीरोदार्णवशायिने, शेषभोग-पर्य्यङ्काय, गरुडवाहनाय, अमोघाय, अजाय, अजिताय, पीतवाससे, ॐ वासुदेव, सङ्कर्षण, प्रद्युम्न, अनिरुद्ध, हयग्रीव, मत्स्य, कूर्म, वराह, नृसिंह, अच्युत, वामन, त्रिविक्रम, श्रीधर, राम, राम राम । वरद, वरद, वरदो भ...